संत एकनाथ महाराज--१२ श्रीकृष्णदर्शन

  • 4.8k
  • 1.7k

श्री एकनाथ महाराज १२ श्रीकृष्ण दर्शन श्लोक ६ वा स्वर्गोद्यानोपगैर्माल्यैश्छादयन्तो युदूत्तमम् । गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम् ॥६॥ मांदार पारिजात संतान । कल्पद्रुम हरिचंदन । ऐशिया वृक्षांचीं सुमनें जाण । कृष्णावरी संपूर्ण वरुषले ॥६४॥ श्रीकृष्णासी चहूंकडां । दिव्य सुमनांचा जाहला सडा । समस्त देवीं सन्मुख पुढां । केला पैं गाढा जयजयकारु ॥६५॥ सार्थ पदबंधरचना । नाना गद्यपद्यविवंचना । स्तवूं आदरिलें यदुनंदना । अमरसेना मिळोनी ॥६६॥ श्लोक ७ वा श्रीदेवा ऊचुः । नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रियप्राणमनोवचोभिः । यच्चिन्त्यतेऽन्तहृदि भावयुक्तैर्मुमुक्षुभिः कर्ममयोरुपाशात् ॥७॥ विवेकयुक्त प्राणधारणा । मनसा वाचा कर्मणा । नमस्कारु तुझिया चरणां । सच्चिद्धना श्रीकृष्णा ॥६७॥ इंद्रिय‍उपरमालागीं जाणा । सांडूनि विषयवासना । दश इंद्रियीं